क्लान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लान्तः
क्लान्तौ
क्लान्ताः
सम्बोधन
क्लान्त
क्लान्तौ
क्लान्ताः
द्वितीया
क्लान्तम्
क्लान्तौ
क्लान्तान्
तृतीया
क्लान्तेन
क्लान्ताभ्याम्
क्लान्तैः
चतुर्थी
क्लान्ताय
क्लान्ताभ्याम्
क्लान्तेभ्यः
पञ्चमी
क्लान्तात् / क्लान्ताद्
क्लान्ताभ्याम्
क्लान्तेभ्यः
षष्ठी
क्लान्तस्य
क्लान्तयोः
क्लान्तानाम्
सप्तमी
क्लान्ते
क्लान्तयोः
क्लान्तेषु
 
एक
द्वि
बहु
प्रथमा
क्लान्तः
क्लान्तौ
क्लान्ताः
सम्बोधन
क्लान्त
क्लान्तौ
क्लान्ताः
द्वितीया
क्लान्तम्
क्लान्तौ
क्लान्तान्
तृतीया
क्लान्तेन
क्लान्ताभ्याम्
क्लान्तैः
चतुर्थी
क्लान्ताय
क्लान्ताभ्याम्
क्लान्तेभ्यः
पञ्चमी
क्लान्तात् / क्लान्ताद्
क्लान्ताभ्याम्
क्लान्तेभ्यः
षष्ठी
क्लान्तस्य
क्लान्तयोः
क्लान्तानाम्
सप्तमी
क्लान्ते
क्लान्तयोः
क्लान्तेषु


अन्याः