क्लाथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लाथकः
क्लाथकौ
क्लाथकाः
सम्बोधन
क्लाथक
क्लाथकौ
क्लाथकाः
द्वितीया
क्लाथकम्
क्लाथकौ
क्लाथकान्
तृतीया
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
चतुर्थी
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
पञ्चमी
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
षष्ठी
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
सप्तमी
क्लाथके
क्लाथकयोः
क्लाथकेषु
 
एक
द्वि
बहु
प्रथमा
क्लाथकः
क्लाथकौ
क्लाथकाः
सम्बोधन
क्लाथक
क्लाथकौ
क्लाथकाः
द्वितीया
क्लाथकम्
क्लाथकौ
क्लाथकान्
तृतीया
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
चतुर्थी
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
पञ्चमी
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
षष्ठी
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
सप्तमी
क्लाथके
क्लाथकयोः
क्लाथकेषु


अन्याः