क्लवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
सम्बोधन
क्लवनीय
क्लवनीयौ
क्लवनीयाः
द्वितीया
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
तृतीया
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
चतुर्थी
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
पञ्चमी
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
षष्ठी
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
सप्तमी
क्लवनीये
क्लवनीययोः
क्लवनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
सम्बोधन
क्लवनीय
क्लवनीयौ
क्लवनीयाः
द्वितीया
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
तृतीया
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
चतुर्थी
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
पञ्चमी
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
षष्ठी
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
सप्तमी
क्लवनीये
क्लवनीययोः
क्लवनीयेषु


अन्याः