क्लमनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लमनीयः
क्लमनीयौ
क्लमनीयाः
सम्बोधन
क्लमनीय
क्लमनीयौ
क्लमनीयाः
द्वितीया
क्लमनीयम्
क्लमनीयौ
क्लमनीयान्
तृतीया
क्लमनीयेन
क्लमनीयाभ्याम्
क्लमनीयैः
चतुर्थी
क्लमनीयाय
क्लमनीयाभ्याम्
क्लमनीयेभ्यः
पञ्चमी
क्लमनीयात् / क्लमनीयाद्
क्लमनीयाभ्याम्
क्लमनीयेभ्यः
षष्ठी
क्लमनीयस्य
क्लमनीययोः
क्लमनीयानाम्
सप्तमी
क्लमनीये
क्लमनीययोः
क्लमनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लमनीयः
क्लमनीयौ
क्लमनीयाः
सम्बोधन
क्लमनीय
क्लमनीयौ
क्लमनीयाः
द्वितीया
क्लमनीयम्
क्लमनीयौ
क्लमनीयान्
तृतीया
क्लमनीयेन
क्लमनीयाभ्याम्
क्लमनीयैः
चतुर्थी
क्लमनीयाय
क्लमनीयाभ्याम्
क्लमनीयेभ्यः
पञ्चमी
क्लमनीयात् / क्लमनीयाद्
क्लमनीयाभ्याम्
क्लमनीयेभ्यः
षष्ठी
क्लमनीयस्य
क्लमनीययोः
क्लमनीयानाम्
सप्तमी
क्लमनीये
क्लमनीययोः
क्लमनीयेषु


अन्याः