क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्द्यते
क्लन्द्येते
क्लन्द्यन्ते
मध्यम
क्लन्द्यसे
क्लन्द्येथे
क्लन्द्यध्वे
उत्तम
क्लन्द्ये
क्लन्द्यावहे
क्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चक्लन्दे
चक्लन्दाते
चक्लन्दिरे
मध्यम
चक्लन्दिषे
चक्लन्दाथे
चक्लन्दिध्वे
उत्तम
चक्लन्दे
चक्लन्दिवहे
चक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्दिता
क्लन्दितारौ
क्लन्दितारः
मध्यम
क्लन्दितासे
क्लन्दितासाथे
क्लन्दिताध्वे
उत्तम
क्लन्दिताहे
क्लन्दितास्वहे
क्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्दिष्यते
क्लन्दिष्येते
क्लन्दिष्यन्ते
मध्यम
क्लन्दिष्यसे
क्लन्दिष्येथे
क्लन्दिष्यध्वे
उत्तम
क्लन्दिष्ये
क्लन्दिष्यावहे
क्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्द्यताम्
क्लन्द्येताम्
क्लन्द्यन्ताम्
मध्यम
क्लन्द्यस्व
क्लन्द्येथाम्
क्लन्द्यध्वम्
उत्तम
क्लन्द्यै
क्लन्द्यावहै
क्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लन्द्यत
अक्लन्द्येताम्
अक्लन्द्यन्त
मध्यम
अक्लन्द्यथाः
अक्लन्द्येथाम्
अक्लन्द्यध्वम्
उत्तम
अक्लन्द्ये
अक्लन्द्यावहि
अक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्द्येत
क्लन्द्येयाताम्
क्लन्द्येरन्
मध्यम
क्लन्द्येथाः
क्लन्द्येयाथाम्
क्लन्द्येध्वम्
उत्तम
क्लन्द्येय
क्लन्द्येवहि
क्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्लन्दिषीष्ट
क्लन्दिषीयास्ताम्
क्लन्दिषीरन्
मध्यम
क्लन्दिषीष्ठाः
क्लन्दिषीयास्थाम्
क्लन्दिषीध्वम्
उत्तम
क्लन्दिषीय
क्लन्दिषीवहि
क्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लन्दि
अक्लन्दिषाताम्
अक्लन्दिषत
मध्यम
अक्लन्दिष्ठाः
अक्लन्दिषाथाम्
अक्लन्दिढ्वम्
उत्तम
अक्लन्दिषि
अक्लन्दिष्वहि
अक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्लन्दिष्यत
अक्लन्दिष्येताम्
अक्लन्दिष्यन्त
मध्यम
अक्लन्दिष्यथाः
अक्लन्दिष्येथाम्
अक्लन्दिष्यध्वम्
उत्तम
अक्लन्दिष्ये
अक्लन्दिष्यावहि
अक्लन्दिष्यामहि