क्लन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लन्दमानः
क्लन्दमानौ
क्लन्दमानाः
सम्बोधन
क्लन्दमान
क्लन्दमानौ
क्लन्दमानाः
द्वितीया
क्लन्दमानम्
क्लन्दमानौ
क्लन्दमानान्
तृतीया
क्लन्दमानेन
क्लन्दमानाभ्याम्
क्लन्दमानैः
चतुर्थी
क्लन्दमानाय
क्लन्दमानाभ्याम्
क्लन्दमानेभ्यः
पञ्चमी
क्लन्दमानात् / क्लन्दमानाद्
क्लन्दमानाभ्याम्
क्लन्दमानेभ्यः
षष्ठी
क्लन्दमानस्य
क्लन्दमानयोः
क्लन्दमानानाम्
सप्तमी
क्लन्दमाने
क्लन्दमानयोः
क्लन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
क्लन्दमानः
क्लन्दमानौ
क्लन्दमानाः
सम्बोधन
क्लन्दमान
क्लन्दमानौ
क्लन्दमानाः
द्वितीया
क्लन्दमानम्
क्लन्दमानौ
क्लन्दमानान्
तृतीया
क्लन्दमानेन
क्लन्दमानाभ्याम्
क्लन्दमानैः
चतुर्थी
क्लन्दमानाय
क्लन्दमानाभ्याम्
क्लन्दमानेभ्यः
पञ्चमी
क्लन्दमानात् / क्लन्दमानाद्
क्लन्दमानाभ्याम्
क्लन्दमानेभ्यः
षष्ठी
क्लन्दमानस्य
क्लन्दमानयोः
क्लन्दमानानाम्
सप्तमी
क्लन्दमाने
क्लन्दमानयोः
क्लन्दमानेषु


अन्याः