क्लन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लन्दनीयः
क्लन्दनीयौ
क्लन्दनीयाः
सम्बोधन
क्लन्दनीय
क्लन्दनीयौ
क्लन्दनीयाः
द्वितीया
क्लन्दनीयम्
क्लन्दनीयौ
क्लन्दनीयान्
तृतीया
क्लन्दनीयेन
क्लन्दनीयाभ्याम्
क्लन्दनीयैः
चतुर्थी
क्लन्दनीयाय
क्लन्दनीयाभ्याम्
क्लन्दनीयेभ्यः
पञ्चमी
क्लन्दनीयात् / क्लन्दनीयाद्
क्लन्दनीयाभ्याम्
क्लन्दनीयेभ्यः
षष्ठी
क्लन्दनीयस्य
क्लन्दनीययोः
क्लन्दनीयानाम्
सप्तमी
क्लन्दनीये
क्लन्दनीययोः
क्लन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लन्दनीयः
क्लन्दनीयौ
क्लन्दनीयाः
सम्बोधन
क्लन्दनीय
क्लन्दनीयौ
क्लन्दनीयाः
द्वितीया
क्लन्दनीयम्
क्लन्दनीयौ
क्लन्दनीयान्
तृतीया
क्लन्दनीयेन
क्लन्दनीयाभ्याम्
क्लन्दनीयैः
चतुर्थी
क्लन्दनीयाय
क्लन्दनीयाभ्याम्
क्लन्दनीयेभ्यः
पञ्चमी
क्लन्दनीयात् / क्लन्दनीयाद्
क्लन्दनीयाभ्याम्
क्लन्दनीयेभ्यः
षष्ठी
क्लन्दनीयस्य
क्लन्दनीययोः
क्लन्दनीयानाम्
सप्तमी
क्लन्दनीये
क्लन्दनीययोः
क्लन्दनीयेषु


अन्याः