क्लथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लथनीयः
क्लथनीयौ
क्लथनीयाः
सम्बोधन
क्लथनीय
क्लथनीयौ
क्लथनीयाः
द्वितीया
क्लथनीयम्
क्लथनीयौ
क्लथनीयान्
तृतीया
क्लथनीयेन
क्लथनीयाभ्याम्
क्लथनीयैः
चतुर्थी
क्लथनीयाय
क्लथनीयाभ्याम्
क्लथनीयेभ्यः
पञ्चमी
क्लथनीयात् / क्लथनीयाद्
क्लथनीयाभ्याम्
क्लथनीयेभ्यः
षष्ठी
क्लथनीयस्य
क्लथनीययोः
क्लथनीयानाम्
सप्तमी
क्लथनीये
क्लथनीययोः
क्लथनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लथनीयः
क्लथनीयौ
क्लथनीयाः
सम्बोधन
क्लथनीय
क्लथनीयौ
क्लथनीयाः
द्वितीया
क्लथनीयम्
क्लथनीयौ
क्लथनीयान्
तृतीया
क्लथनीयेन
क्लथनीयाभ्याम्
क्लथनीयैः
चतुर्थी
क्लथनीयाय
क्लथनीयाभ्याम्
क्लथनीयेभ्यः
पञ्चमी
क्लथनीयात् / क्लथनीयाद्
क्लथनीयाभ्याम्
क्लथनीयेभ्यः
षष्ठी
क्लथनीयस्य
क्लथनीययोः
क्लथनीयानाम्
सप्तमी
क्लथनीये
क्लथनीययोः
क्लथनीयेषु


अन्याः