क्लथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्लथकः
क्लथकौ
क्लथकाः
सम्बोधन
क्लथक
क्लथकौ
क्लथकाः
द्वितीया
क्लथकम्
क्लथकौ
क्लथकान्
तृतीया
क्लथकेन
क्लथकाभ्याम्
क्लथकैः
चतुर्थी
क्लथकाय
क्लथकाभ्याम्
क्लथकेभ्यः
पञ्चमी
क्लथकात् / क्लथकाद्
क्लथकाभ्याम्
क्लथकेभ्यः
षष्ठी
क्लथकस्य
क्लथकयोः
क्लथकानाम्
सप्तमी
क्लथके
क्लथकयोः
क्लथकेषु
 
एक
द्वि
बहु
प्रथमा
क्लथकः
क्लथकौ
क्लथकाः
सम्बोधन
क्लथक
क्लथकौ
क्लथकाः
द्वितीया
क्लथकम्
क्लथकौ
क्लथकान्
तृतीया
क्लथकेन
क्लथकाभ्याम्
क्लथकैः
चतुर्थी
क्लथकाय
क्लथकाभ्याम्
क्लथकेभ्यः
पञ्चमी
क्लथकात् / क्लथकाद्
क्लथकाभ्याम्
क्लथकेभ्यः
षष्ठी
क्लथकस्य
क्लथकयोः
क्लथकानाम्
सप्तमी
क्लथके
क्लथकयोः
क्लथकेषु


अन्याः