क्रौञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रौञ्चः
क्रौञ्चौ
क्रौञ्चाः
सम्बोधन
क्रौञ्च
क्रौञ्चौ
क्रौञ्चाः
द्वितीया
क्रौञ्चम्
क्रौञ्चौ
क्रौञ्चान्
तृतीया
क्रौञ्चेन
क्रौञ्चाभ्याम्
क्रौञ्चैः
चतुर्थी
क्रौञ्चाय
क्रौञ्चाभ्याम्
क्रौञ्चेभ्यः
पञ्चमी
क्रौञ्चात् / क्रौञ्चाद्
क्रौञ्चाभ्याम्
क्रौञ्चेभ्यः
षष्ठी
क्रौञ्चस्य
क्रौञ्चयोः
क्रौञ्चानाम्
सप्तमी
क्रौञ्चे
क्रौञ्चयोः
क्रौञ्चेषु
 
एक
द्वि
बहु
प्रथमा
क्रौञ्चः
क्रौञ्चौ
क्रौञ्चाः
सम्बोधन
क्रौञ्च
क्रौञ्चौ
क्रौञ्चाः
द्वितीया
क्रौञ्चम्
क्रौञ्चौ
क्रौञ्चान्
तृतीया
क्रौञ्चेन
क्रौञ्चाभ्याम्
क्रौञ्चैः
चतुर्थी
क्रौञ्चाय
क्रौञ्चाभ्याम्
क्रौञ्चेभ्यः
पञ्चमी
क्रौञ्चात् / क्रौञ्चाद्
क्रौञ्चाभ्याम्
क्रौञ्चेभ्यः
षष्ठी
क्रौञ्चस्य
क्रौञ्चयोः
क्रौञ्चानाम्
सप्तमी
क्रौञ्चे
क्रौञ्चयोः
क्रौञ्चेषु


अन्याः