क्रोश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोशः
क्रोशौ
क्रोशाः
सम्बोधन
क्रोश
क्रोशौ
क्रोशाः
द्वितीया
क्रोशम्
क्रोशौ
क्रोशान्
तृतीया
क्रोशेन
क्रोशाभ्याम्
क्रोशैः
चतुर्थी
क्रोशाय
क्रोशाभ्याम्
क्रोशेभ्यः
पञ्चमी
क्रोशात् / क्रोशाद्
क्रोशाभ्याम्
क्रोशेभ्यः
षष्ठी
क्रोशस्य
क्रोशयोः
क्रोशानाम्
सप्तमी
क्रोशे
क्रोशयोः
क्रोशेषु
 
एक
द्वि
बहु
प्रथमा
क्रोशः
क्रोशौ
क्रोशाः
सम्बोधन
क्रोश
क्रोशौ
क्रोशाः
द्वितीया
क्रोशम्
क्रोशौ
क्रोशान्
तृतीया
क्रोशेन
क्रोशाभ्याम्
क्रोशैः
चतुर्थी
क्रोशाय
क्रोशाभ्याम्
क्रोशेभ्यः
पञ्चमी
क्रोशात् / क्रोशाद्
क्रोशाभ्याम्
क्रोशेभ्यः
षष्ठी
क्रोशस्य
क्रोशयोः
क्रोशानाम्
सप्तमी
क्रोशे
क्रोशयोः
क्रोशेषु


अन्याः