क्रोश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोश्यः
क्रोश्यौ
क्रोश्याः
सम्बोधन
क्रोश्य
क्रोश्यौ
क्रोश्याः
द्वितीया
क्रोश्यम्
क्रोश्यौ
क्रोश्यान्
तृतीया
क्रोश्येन
क्रोश्याभ्याम्
क्रोश्यैः
चतुर्थी
क्रोश्याय
क्रोश्याभ्याम्
क्रोश्येभ्यः
पञ्चमी
क्रोश्यात् / क्रोश्याद्
क्रोश्याभ्याम्
क्रोश्येभ्यः
षष्ठी
क्रोश्यस्य
क्रोश्ययोः
क्रोश्यानाम्
सप्तमी
क्रोश्ये
क्रोश्ययोः
क्रोश्येषु
 
एक
द्वि
बहु
प्रथमा
क्रोश्यः
क्रोश्यौ
क्रोश्याः
सम्बोधन
क्रोश्य
क्रोश्यौ
क्रोश्याः
द्वितीया
क्रोश्यम्
क्रोश्यौ
क्रोश्यान्
तृतीया
क्रोश्येन
क्रोश्याभ्याम्
क्रोश्यैः
चतुर्थी
क्रोश्याय
क्रोश्याभ्याम्
क्रोश्येभ्यः
पञ्चमी
क्रोश्यात् / क्रोश्याद्
क्रोश्याभ्याम्
क्रोश्येभ्यः
षष्ठी
क्रोश्यस्य
क्रोश्ययोः
क्रोश्यानाम्
सप्तमी
क्रोश्ये
क्रोश्ययोः
क्रोश्येषु


अन्याः