क्रोध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोध्यः
क्रोध्यौ
क्रोध्याः
सम्बोधन
क्रोध्य
क्रोध्यौ
क्रोध्याः
द्वितीया
क्रोध्यम्
क्रोध्यौ
क्रोध्यान्
तृतीया
क्रोध्येन
क्रोध्याभ्याम्
क्रोध्यैः
चतुर्थी
क्रोध्याय
क्रोध्याभ्याम्
क्रोध्येभ्यः
पञ्चमी
क्रोध्यात् / क्रोध्याद्
क्रोध्याभ्याम्
क्रोध्येभ्यः
षष्ठी
क्रोध्यस्य
क्रोध्ययोः
क्रोध्यानाम्
सप्तमी
क्रोध्ये
क्रोध्ययोः
क्रोध्येषु
 
एक
द्वि
बहु
प्रथमा
क्रोध्यः
क्रोध्यौ
क्रोध्याः
सम्बोधन
क्रोध्य
क्रोध्यौ
क्रोध्याः
द्वितीया
क्रोध्यम्
क्रोध्यौ
क्रोध्यान्
तृतीया
क्रोध्येन
क्रोध्याभ्याम्
क्रोध्यैः
चतुर्थी
क्रोध्याय
क्रोध्याभ्याम्
क्रोध्येभ्यः
पञ्चमी
क्रोध्यात् / क्रोध्याद्
क्रोध्याभ्याम्
क्रोध्येभ्यः
षष्ठी
क्रोध्यस्य
क्रोध्ययोः
क्रोध्यानाम्
सप्तमी
क्रोध्ये
क्रोध्ययोः
क्रोध्येषु


अन्याः