क्रोधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
सम्बोधन
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
द्वितीया
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
तृतीया
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
चतुर्थी
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
पञ्चमी
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
षष्ठी
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
सप्तमी
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
सम्बोधन
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
द्वितीया
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
तृतीया
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
चतुर्थी
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
पञ्चमी
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
षष्ठी
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
सप्तमी
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


अन्याः