क्रोडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रोडकः
क्रोडकौ
क्रोडकाः
सम्बोधन
क्रोडक
क्रोडकौ
क्रोडकाः
द्वितीया
क्रोडकम्
क्रोडकौ
क्रोडकान्
तृतीया
क्रोडकेन
क्रोडकाभ्याम्
क्रोडकैः
चतुर्थी
क्रोडकाय
क्रोडकाभ्याम्
क्रोडकेभ्यः
पञ्चमी
क्रोडकात् / क्रोडकाद्
क्रोडकाभ्याम्
क्रोडकेभ्यः
षष्ठी
क्रोडकस्य
क्रोडकयोः
क्रोडकानाम्
सप्तमी
क्रोडके
क्रोडकयोः
क्रोडकेषु
 
एक
द्वि
बहु
प्रथमा
क्रोडकः
क्रोडकौ
क्रोडकाः
सम्बोधन
क्रोडक
क्रोडकौ
क्रोडकाः
द्वितीया
क्रोडकम्
क्रोडकौ
क्रोडकान्
तृतीया
क्रोडकेन
क्रोडकाभ्याम्
क्रोडकैः
चतुर्थी
क्रोडकाय
क्रोडकाभ्याम्
क्रोडकेभ्यः
पञ्चमी
क्रोडकात् / क्रोडकाद्
क्रोडकाभ्याम्
क्रोडकेभ्यः
षष्ठी
क्रोडकस्य
क्रोडकयोः
क्रोडकानाम्
सप्तमी
क्रोडके
क्रोडकयोः
क्रोडकेषु


अन्याः