क्रुड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुडः
क्रुडौ
क्रुडाः
सम्बोधन
क्रुड
क्रुडौ
क्रुडाः
द्वितीया
क्रुडम्
क्रुडौ
क्रुडान्
तृतीया
क्रुडेन
क्रुडाभ्याम्
क्रुडैः
चतुर्थी
क्रुडाय
क्रुडाभ्याम्
क्रुडेभ्यः
पञ्चमी
क्रुडात् / क्रुडाद्
क्रुडाभ्याम्
क्रुडेभ्यः
षष्ठी
क्रुडस्य
क्रुडयोः
क्रुडानाम्
सप्तमी
क्रुडे
क्रुडयोः
क्रुडेषु
 
एक
द्वि
बहु
प्रथमा
क्रुडः
क्रुडौ
क्रुडाः
सम्बोधन
क्रुड
क्रुडौ
क्रुडाः
द्वितीया
क्रुडम्
क्रुडौ
क्रुडान्
तृतीया
क्रुडेन
क्रुडाभ्याम्
क्रुडैः
चतुर्थी
क्रुडाय
क्रुडाभ्याम्
क्रुडेभ्यः
पञ्चमी
क्रुडात् / क्रुडाद्
क्रुडाभ्याम्
क्रुडेभ्यः
षष्ठी
क्रुडस्य
क्रुडयोः
क्रुडानाम्
सप्तमी
क्रुडे
क्रुडयोः
क्रुडेषु


अन्याः