क्रुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुडितव्यः
क्रुडितव्यौ
क्रुडितव्याः
सम्बोधन
क्रुडितव्य
क्रुडितव्यौ
क्रुडितव्याः
द्वितीया
क्रुडितव्यम्
क्रुडितव्यौ
क्रुडितव्यान्
तृतीया
क्रुडितव्येन
क्रुडितव्याभ्याम्
क्रुडितव्यैः
चतुर्थी
क्रुडितव्याय
क्रुडितव्याभ्याम्
क्रुडितव्येभ्यः
पञ्चमी
क्रुडितव्यात् / क्रुडितव्याद्
क्रुडितव्याभ्याम्
क्रुडितव्येभ्यः
षष्ठी
क्रुडितव्यस्य
क्रुडितव्ययोः
क्रुडितव्यानाम्
सप्तमी
क्रुडितव्ये
क्रुडितव्ययोः
क्रुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रुडितव्यः
क्रुडितव्यौ
क्रुडितव्याः
सम्बोधन
क्रुडितव्य
क्रुडितव्यौ
क्रुडितव्याः
द्वितीया
क्रुडितव्यम्
क्रुडितव्यौ
क्रुडितव्यान्
तृतीया
क्रुडितव्येन
क्रुडितव्याभ्याम्
क्रुडितव्यैः
चतुर्थी
क्रुडितव्याय
क्रुडितव्याभ्याम्
क्रुडितव्येभ्यः
पञ्चमी
क्रुडितव्यात् / क्रुडितव्याद्
क्रुडितव्याभ्याम्
क्रुडितव्येभ्यः
षष्ठी
क्रुडितव्यस्य
क्रुडितव्ययोः
क्रुडितव्यानाम्
सप्तमी
क्रुडितव्ये
क्रुडितव्ययोः
क्रुडितव्येषु


अन्याः