क्रुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुडनीयः
क्रुडनीयौ
क्रुडनीयाः
सम्बोधन
क्रुडनीय
क्रुडनीयौ
क्रुडनीयाः
द्वितीया
क्रुडनीयम्
क्रुडनीयौ
क्रुडनीयान्
तृतीया
क्रुडनीयेन
क्रुडनीयाभ्याम्
क्रुडनीयैः
चतुर्थी
क्रुडनीयाय
क्रुडनीयाभ्याम्
क्रुडनीयेभ्यः
पञ्चमी
क्रुडनीयात् / क्रुडनीयाद्
क्रुडनीयाभ्याम्
क्रुडनीयेभ्यः
षष्ठी
क्रुडनीयस्य
क्रुडनीययोः
क्रुडनीयानाम्
सप्तमी
क्रुडनीये
क्रुडनीययोः
क्रुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रुडनीयः
क्रुडनीयौ
क्रुडनीयाः
सम्बोधन
क्रुडनीय
क्रुडनीयौ
क्रुडनीयाः
द्वितीया
क्रुडनीयम्
क्रुडनीयौ
क्रुडनीयान्
तृतीया
क्रुडनीयेन
क्रुडनीयाभ्याम्
क्रुडनीयैः
चतुर्थी
क्रुडनीयाय
क्रुडनीयाभ्याम्
क्रुडनीयेभ्यः
पञ्चमी
क्रुडनीयात् / क्रुडनीयाद्
क्रुडनीयाभ्याम्
क्रुडनीयेभ्यः
षष्ठी
क्रुडनीयस्य
क्रुडनीययोः
क्रुडनीयानाम्
सप्तमी
क्रुडनीये
क्रुडनीययोः
क्रुडनीयेषु


अन्याः