क्रुञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्च्यः
क्रुञ्च्यौ
क्रुञ्च्याः
सम्बोधन
क्रुञ्च्य
क्रुञ्च्यौ
क्रुञ्च्याः
द्वितीया
क्रुञ्च्यम्
क्रुञ्च्यौ
क्रुञ्च्यान्
तृतीया
क्रुञ्च्येन
क्रुञ्च्याभ्याम्
क्रुञ्च्यैः
चतुर्थी
क्रुञ्च्याय
क्रुञ्च्याभ्याम्
क्रुञ्च्येभ्यः
पञ्चमी
क्रुञ्च्यात् / क्रुञ्च्याद्
क्रुञ्च्याभ्याम्
क्रुञ्च्येभ्यः
षष्ठी
क्रुञ्च्यस्य
क्रुञ्च्ययोः
क्रुञ्च्यानाम्
सप्तमी
क्रुञ्च्ये
क्रुञ्च्ययोः
क्रुञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्च्यः
क्रुञ्च्यौ
क्रुञ्च्याः
सम्बोधन
क्रुञ्च्य
क्रुञ्च्यौ
क्रुञ्च्याः
द्वितीया
क्रुञ्च्यम्
क्रुञ्च्यौ
क्रुञ्च्यान्
तृतीया
क्रुञ्च्येन
क्रुञ्च्याभ्याम्
क्रुञ्च्यैः
चतुर्थी
क्रुञ्च्याय
क्रुञ्च्याभ्याम्
क्रुञ्च्येभ्यः
पञ्चमी
क्रुञ्च्यात् / क्रुञ्च्याद्
क्रुञ्च्याभ्याम्
क्रुञ्च्येभ्यः
षष्ठी
क्रुञ्च्यस्य
क्रुञ्च्ययोः
क्रुञ्च्यानाम्
सप्तमी
क्रुञ्च्ये
क्रुञ्च्ययोः
क्रुञ्च्येषु


अन्याः