क्रुञ्चामत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चामान्
क्रुञ्चामन्तौ
क्रुञ्चामन्तः
सम्बोधन
क्रुञ्चामन्
क्रुञ्चामन्तौ
क्रुञ्चामन्तः
द्वितीया
क्रुञ्चामन्तम्
क्रुञ्चामन्तौ
क्रुञ्चामतः
तृतीया
क्रुञ्चामता
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भिः
चतुर्थी
क्रुञ्चामते
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
पञ्चमी
क्रुञ्चामतः
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
षष्ठी
क्रुञ्चामतः
क्रुञ्चामतोः
क्रुञ्चामताम्
सप्तमी
क्रुञ्चामति
क्रुञ्चामतोः
क्रुञ्चामत्सु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चामान्
क्रुञ्चामन्तौ
क्रुञ्चामन्तः
सम्बोधन
क्रुञ्चामन्
क्रुञ्चामन्तौ
क्रुञ्चामन्तः
द्वितीया
क्रुञ्चामन्तम्
क्रुञ्चामन्तौ
क्रुञ्चामतः
तृतीया
क्रुञ्चामता
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भिः
चतुर्थी
क्रुञ्चामते
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
पञ्चमी
क्रुञ्चामतः
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
षष्ठी
क्रुञ्चामतः
क्रुञ्चामतोः
क्रुञ्चामताम्
सप्तमी
क्रुञ्चामति
क्रुञ्चामतोः
क्रुञ्चामत्सु


अन्याः