क्रुञ्चामत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
सम्बोधन
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
द्वितीया
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
तृतीया
क्रुञ्चामता
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भिः
चतुर्थी
क्रुञ्चामते
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
पञ्चमी
क्रुञ्चामतः
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
षष्ठी
क्रुञ्चामतः
क्रुञ्चामतोः
क्रुञ्चामताम्
सप्तमी
क्रुञ्चामति
क्रुञ्चामतोः
क्रुञ्चामत्सु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
सम्बोधन
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
द्वितीया
क्रुञ्चामत् / क्रुञ्चामद्
क्रुञ्चामती
क्रुञ्चामन्ति
तृतीया
क्रुञ्चामता
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भिः
चतुर्थी
क्रुञ्चामते
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
पञ्चमी
क्रुञ्चामतः
क्रुञ्चामद्भ्याम्
क्रुञ्चामद्भ्यः
षष्ठी
क्रुञ्चामतः
क्रुञ्चामतोः
क्रुञ्चामताम्
सप्तमी
क्रुञ्चामति
क्रुञ्चामतोः
क्रुञ्चामत्सु


अन्याः