क्रुञ्चामती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चामती
क्रुञ्चामत्यौ
क्रुञ्चामत्यः
सम्बोधन
क्रुञ्चामति
क्रुञ्चामत्यौ
क्रुञ्चामत्यः
द्वितीया
क्रुञ्चामतीम्
क्रुञ्चामत्यौ
क्रुञ्चामतीः
तृतीया
क्रुञ्चामत्या
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभिः
चतुर्थी
क्रुञ्चामत्यै
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभ्यः
पञ्चमी
क्रुञ्चामत्याः
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभ्यः
षष्ठी
क्रुञ्चामत्याः
क्रुञ्चामत्योः
क्रुञ्चामतीनाम्
सप्तमी
क्रुञ्चामत्याम्
क्रुञ्चामत्योः
क्रुञ्चामतीषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चामती
क्रुञ्चामत्यौ
क्रुञ्चामत्यः
सम्बोधन
क्रुञ्चामति
क्रुञ्चामत्यौ
क्रुञ्चामत्यः
द्वितीया
क्रुञ्चामतीम्
क्रुञ्चामत्यौ
क्रुञ्चामतीः
तृतीया
क्रुञ्चामत्या
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभिः
चतुर्थी
क्रुञ्चामत्यै
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभ्यः
पञ्चमी
क्रुञ्चामत्याः
क्रुञ्चामतीभ्याम्
क्रुञ्चामतीभ्यः
षष्ठी
क्रुञ्चामत्याः
क्रुञ्चामत्योः
क्रुञ्चामतीनाम्
सप्तमी
क्रुञ्चामत्याम्
क्रुञ्चामत्योः
क्रुञ्चामतीषु


अन्याः