क्रुञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चनीयः
क्रुञ्चनीयौ
क्रुञ्चनीयाः
सम्बोधन
क्रुञ्चनीय
क्रुञ्चनीयौ
क्रुञ्चनीयाः
द्वितीया
क्रुञ्चनीयम्
क्रुञ्चनीयौ
क्रुञ्चनीयान्
तृतीया
क्रुञ्चनीयेन
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयैः
चतुर्थी
क्रुञ्चनीयाय
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयेभ्यः
पञ्चमी
क्रुञ्चनीयात् / क्रुञ्चनीयाद्
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयेभ्यः
षष्ठी
क्रुञ्चनीयस्य
क्रुञ्चनीययोः
क्रुञ्चनीयानाम्
सप्तमी
क्रुञ्चनीये
क्रुञ्चनीययोः
क्रुञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चनीयः
क्रुञ्चनीयौ
क्रुञ्चनीयाः
सम्बोधन
क्रुञ्चनीय
क्रुञ्चनीयौ
क्रुञ्चनीयाः
द्वितीया
क्रुञ्चनीयम्
क्रुञ्चनीयौ
क्रुञ्चनीयान्
तृतीया
क्रुञ्चनीयेन
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयैः
चतुर्थी
क्रुञ्चनीयाय
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयेभ्यः
पञ्चमी
क्रुञ्चनीयात् / क्रुञ्चनीयाद्
क्रुञ्चनीयाभ्याम्
क्रुञ्चनीयेभ्यः
षष्ठी
क्रुञ्चनीयस्य
क्रुञ्चनीययोः
क्रुञ्चनीयानाम्
सप्तमी
क्रुञ्चनीये
क्रुञ्चनीययोः
क्रुञ्चनीयेषु


अन्याः