क्रुञ्चकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रुञ्चकीया
क्रुञ्चकीये
क्रुञ्चकीयाः
सम्बोधन
क्रुञ्चकीये
क्रुञ्चकीये
क्रुञ्चकीयाः
द्वितीया
क्रुञ्चकीयाम्
क्रुञ्चकीये
क्रुञ्चकीयाः
तृतीया
क्रुञ्चकीयया
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभिः
चतुर्थी
क्रुञ्चकीयायै
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभ्यः
पञ्चमी
क्रुञ्चकीयायाः
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभ्यः
षष्ठी
क्रुञ्चकीयायाः
क्रुञ्चकीययोः
क्रुञ्चकीयानाम्
सप्तमी
क्रुञ्चकीयायाम्
क्रुञ्चकीययोः
क्रुञ्चकीयासु
 
एक
द्वि
बहु
प्रथमा
क्रुञ्चकीया
क्रुञ्चकीये
क्रुञ्चकीयाः
सम्बोधन
क्रुञ्चकीये
क्रुञ्चकीये
क्रुञ्चकीयाः
द्वितीया
क्रुञ्चकीयाम्
क्रुञ्चकीये
क्रुञ्चकीयाः
तृतीया
क्रुञ्चकीयया
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभिः
चतुर्थी
क्रुञ्चकीयायै
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभ्यः
पञ्चमी
क्रुञ्चकीयायाः
क्रुञ्चकीयाभ्याम्
क्रुञ्चकीयाभ्यः
षष्ठी
क्रुञ्चकीयायाः
क्रुञ्चकीययोः
क्रुञ्चकीयानाम्
सप्तमी
क्रुञ्चकीयायाम्
क्रुञ्चकीययोः
क्रुञ्चकीयासु


अन्याः