क्रीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीतः
क्रीतौ
क्रीताः
सम्बोधन
क्रीत
क्रीतौ
क्रीताः
द्वितीया
क्रीतम्
क्रीतौ
क्रीतान्
तृतीया
क्रीतेन
क्रीताभ्याम्
क्रीतैः
चतुर्थी
क्रीताय
क्रीताभ्याम्
क्रीतेभ्यः
पञ्चमी
क्रीतात् / क्रीताद्
क्रीताभ्याम्
क्रीतेभ्यः
षष्ठी
क्रीतस्य
क्रीतयोः
क्रीतानाम्
सप्तमी
क्रीते
क्रीतयोः
क्रीतेषु
 
एक
द्वि
बहु
प्रथमा
क्रीतः
क्रीतौ
क्रीताः
सम्बोधन
क्रीत
क्रीतौ
क्रीताः
द्वितीया
क्रीतम्
क्रीतौ
क्रीतान्
तृतीया
क्रीतेन
क्रीताभ्याम्
क्रीतैः
चतुर्थी
क्रीताय
क्रीताभ्याम्
क्रीतेभ्यः
पञ्चमी
क्रीतात् / क्रीताद्
क्रीताभ्याम्
क्रीतेभ्यः
षष्ठी
क्रीतस्य
क्रीतयोः
क्रीतानाम्
सप्तमी
क्रीते
क्रीतयोः
क्रीतेषु


अन्याः