क्रीड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडः
क्रीडौ
क्रीडाः
सम्बोधन
क्रीड
क्रीडौ
क्रीडाः
द्वितीया
क्रीडम्
क्रीडौ
क्रीडान्
तृतीया
क्रीडेन
क्रीडाभ्याम्
क्रीडैः
चतुर्थी
क्रीडाय
क्रीडाभ्याम्
क्रीडेभ्यः
पञ्चमी
क्रीडात् / क्रीडाद्
क्रीडाभ्याम्
क्रीडेभ्यः
षष्ठी
क्रीडस्य
क्रीडयोः
क्रीडानाम्
सप्तमी
क्रीडे
क्रीडयोः
क्रीडेषु
 
एक
द्वि
बहु
प्रथमा
क्रीडः
क्रीडौ
क्रीडाः
सम्बोधन
क्रीड
क्रीडौ
क्रीडाः
द्वितीया
क्रीडम्
क्रीडौ
क्रीडान्
तृतीया
क्रीडेन
क्रीडाभ्याम्
क्रीडैः
चतुर्थी
क्रीडाय
क्रीडाभ्याम्
क्रीडेभ्यः
पञ्चमी
क्रीडात् / क्रीडाद्
क्रीडाभ्याम्
क्रीडेभ्यः
षष्ठी
क्रीडस्य
क्रीडयोः
क्रीडानाम्
सप्तमी
क्रीडे
क्रीडयोः
क्रीडेषु


अन्याः