क्रीड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीड्यः
क्रीड्यौ
क्रीड्याः
सम्बोधन
क्रीड्य
क्रीड्यौ
क्रीड्याः
द्वितीया
क्रीड्यम्
क्रीड्यौ
क्रीड्यान्
तृतीया
क्रीड्येन
क्रीड्याभ्याम्
क्रीड्यैः
चतुर्थी
क्रीड्याय
क्रीड्याभ्याम्
क्रीड्येभ्यः
पञ्चमी
क्रीड्यात् / क्रीड्याद्
क्रीड्याभ्याम्
क्रीड्येभ्यः
षष्ठी
क्रीड्यस्य
क्रीड्ययोः
क्रीड्यानाम्
सप्तमी
क्रीड्ये
क्रीड्ययोः
क्रीड्येषु
 
एक
द्वि
बहु
प्रथमा
क्रीड्यः
क्रीड्यौ
क्रीड्याः
सम्बोधन
क्रीड्य
क्रीड्यौ
क्रीड्याः
द्वितीया
क्रीड्यम्
क्रीड्यौ
क्रीड्यान्
तृतीया
क्रीड्येन
क्रीड्याभ्याम्
क्रीड्यैः
चतुर्थी
क्रीड्याय
क्रीड्याभ्याम्
क्रीड्येभ्यः
पञ्चमी
क्रीड्यात् / क्रीड्याद्
क्रीड्याभ्याम्
क्रीड्येभ्यः
षष्ठी
क्रीड्यस्य
क्रीड्ययोः
क्रीड्यानाम्
सप्तमी
क्रीड्ये
क्रीड्ययोः
क्रीड्येषु


अन्याः