क्रीडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडितव्यः
क्रीडितव्यौ
क्रीडितव्याः
सम्बोधन
क्रीडितव्य
क्रीडितव्यौ
क्रीडितव्याः
द्वितीया
क्रीडितव्यम्
क्रीडितव्यौ
क्रीडितव्यान्
तृतीया
क्रीडितव्येन
क्रीडितव्याभ्याम्
क्रीडितव्यैः
चतुर्थी
क्रीडितव्याय
क्रीडितव्याभ्याम्
क्रीडितव्येभ्यः
पञ्चमी
क्रीडितव्यात् / क्रीडितव्याद्
क्रीडितव्याभ्याम्
क्रीडितव्येभ्यः
षष्ठी
क्रीडितव्यस्य
क्रीडितव्ययोः
क्रीडितव्यानाम्
सप्तमी
क्रीडितव्ये
क्रीडितव्ययोः
क्रीडितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रीडितव्यः
क्रीडितव्यौ
क्रीडितव्याः
सम्बोधन
क्रीडितव्य
क्रीडितव्यौ
क्रीडितव्याः
द्वितीया
क्रीडितव्यम्
क्रीडितव्यौ
क्रीडितव्यान्
तृतीया
क्रीडितव्येन
क्रीडितव्याभ्याम्
क्रीडितव्यैः
चतुर्थी
क्रीडितव्याय
क्रीडितव्याभ्याम्
क्रीडितव्येभ्यः
पञ्चमी
क्रीडितव्यात् / क्रीडितव्याद्
क्रीडितव्याभ्याम्
क्रीडितव्येभ्यः
षष्ठी
क्रीडितव्यस्य
क्रीडितव्ययोः
क्रीडितव्यानाम्
सप्तमी
क्रीडितव्ये
क्रीडितव्ययोः
क्रीडितव्येषु


अन्याः