क्राथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्राथः
क्राथौ
क्राथाः
सम्बोधन
क्राथ
क्राथौ
क्राथाः
द्वितीया
क्राथम्
क्राथौ
क्राथान्
तृतीया
क्राथेन
क्राथाभ्याम्
क्राथैः
चतुर्थी
क्राथाय
क्राथाभ्याम्
क्राथेभ्यः
पञ्चमी
क्राथात् / क्राथाद्
क्राथाभ्याम्
क्राथेभ्यः
षष्ठी
क्राथस्य
क्राथयोः
क्राथानाम्
सप्तमी
क्राथे
क्राथयोः
क्राथेषु
 
एक
द्वि
बहु
प्रथमा
क्राथः
क्राथौ
क्राथाः
सम्बोधन
क्राथ
क्राथौ
क्राथाः
द्वितीया
क्राथम्
क्राथौ
क्राथान्
तृतीया
क्राथेन
क्राथाभ्याम्
क्राथैः
चतुर्थी
क्राथाय
क्राथाभ्याम्
क्राथेभ्यः
पञ्चमी
क्राथात् / क्राथाद्
क्राथाभ्याम्
क्राथेभ्यः
षष्ठी
क्राथस्य
क्राथयोः
क्राथानाम्
सप्तमी
क्राथे
क्राथयोः
क्राथेषु