क्राथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्राथ्यः
क्राथ्यौ
क्राथ्याः
सम्बोधन
क्राथ्य
क्राथ्यौ
क्राथ्याः
द्वितीया
क्राथ्यम्
क्राथ्यौ
क्राथ्यान्
तृतीया
क्राथ्येन
क्राथ्याभ्याम्
क्राथ्यैः
चतुर्थी
क्राथ्याय
क्राथ्याभ्याम्
क्राथ्येभ्यः
पञ्चमी
क्राथ्यात् / क्राथ्याद्
क्राथ्याभ्याम्
क्राथ्येभ्यः
षष्ठी
क्राथ्यस्य
क्राथ्ययोः
क्राथ्यानाम्
सप्तमी
क्राथ्ये
क्राथ्ययोः
क्राथ्येषु
 
एक
द्वि
बहु
प्रथमा
क्राथ्यः
क्राथ्यौ
क्राथ्याः
सम्बोधन
क्राथ्य
क्राथ्यौ
क्राथ्याः
द्वितीया
क्राथ्यम्
क्राथ्यौ
क्राथ्यान्
तृतीया
क्राथ्येन
क्राथ्याभ्याम्
क्राथ्यैः
चतुर्थी
क्राथ्याय
क्राथ्याभ्याम्
क्राथ्येभ्यः
पञ्चमी
क्राथ्यात् / क्राथ्याद्
क्राथ्याभ्याम्
क्राथ्येभ्यः
षष्ठी
क्राथ्यस्य
क्राथ्ययोः
क्राथ्यानाम्
सप्तमी
क्राथ्ये
क्राथ्ययोः
क्राथ्येषु


अन्याः