क्राथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्राथकः
क्राथकौ
क्राथकाः
सम्बोधन
क्राथक
क्राथकौ
क्राथकाः
द्वितीया
क्राथकम्
क्राथकौ
क्राथकान्
तृतीया
क्राथकेन
क्राथकाभ्याम्
क्राथकैः
चतुर्थी
क्राथकाय
क्राथकाभ्याम्
क्राथकेभ्यः
पञ्चमी
क्राथकात् / क्राथकाद्
क्राथकाभ्याम्
क्राथकेभ्यः
षष्ठी
क्राथकस्य
क्राथकयोः
क्राथकानाम्
सप्तमी
क्राथके
क्राथकयोः
क्राथकेषु
 
एक
द्वि
बहु
प्रथमा
क्राथकः
क्राथकौ
क्राथकाः
सम्बोधन
क्राथक
क्राथकौ
क्राथकाः
द्वितीया
क्राथकम्
क्राथकौ
क्राथकान्
तृतीया
क्राथकेन
क्राथकाभ्याम्
क्राथकैः
चतुर्थी
क्राथकाय
क्राथकाभ्याम्
क्राथकेभ्यः
पञ्चमी
क्राथकात् / क्राथकाद्
क्राथकाभ्याम्
क्राथकेभ्यः
षष्ठी
क्राथकस्य
क्राथकयोः
क्राथकानाम्
सप्तमी
क्राथके
क्राथकयोः
क्राथकेषु


अन्याः