क्रम्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रम्यमाणः
क्रम्यमाणौ
क्रम्यमाणाः
सम्बोधन
क्रम्यमाण
क्रम्यमाणौ
क्रम्यमाणाः
द्वितीया
क्रम्यमाणम्
क्रम्यमाणौ
क्रम्यमाणान्
तृतीया
क्रम्यमाणेन
क्रम्यमाणाभ्याम्
क्रम्यमाणैः
चतुर्थी
क्रम्यमाणाय
क्रम्यमाणाभ्याम्
क्रम्यमाणेभ्यः
पञ्चमी
क्रम्यमाणात् / क्रम्यमाणाद्
क्रम्यमाणाभ्याम्
क्रम्यमाणेभ्यः
षष्ठी
क्रम्यमाणस्य
क्रम्यमाणयोः
क्रम्यमाणानाम्
सप्तमी
क्रम्यमाणे
क्रम्यमाणयोः
क्रम्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्रम्यमाणः
क्रम्यमाणौ
क्रम्यमाणाः
सम्बोधन
क्रम्यमाण
क्रम्यमाणौ
क्रम्यमाणाः
द्वितीया
क्रम्यमाणम्
क्रम्यमाणौ
क्रम्यमाणान्
तृतीया
क्रम्यमाणेन
क्रम्यमाणाभ्याम्
क्रम्यमाणैः
चतुर्थी
क्रम्यमाणाय
क्रम्यमाणाभ्याम्
क्रम्यमाणेभ्यः
पञ्चमी
क्रम्यमाणात् / क्रम्यमाणाद्
क्रम्यमाणाभ्याम्
क्रम्यमाणेभ्यः
षष्ठी
क्रम्यमाणस्य
क्रम्यमाणयोः
क्रम्यमाणानाम्
सप्तमी
क्रम्यमाणे
क्रम्यमाणयोः
क्रम्यमाणेषु


अन्याः