क्रमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रमकः
क्रमकौ
क्रमकाः
सम्बोधन
क्रमक
क्रमकौ
क्रमकाः
द्वितीया
क्रमकम्
क्रमकौ
क्रमकान्
तृतीया
क्रमकेण
क्रमकाभ्याम्
क्रमकैः
चतुर्थी
क्रमकाय
क्रमकाभ्याम्
क्रमकेभ्यः
पञ्चमी
क्रमकात् / क्रमकाद्
क्रमकाभ्याम्
क्रमकेभ्यः
षष्ठी
क्रमकस्य
क्रमकयोः
क्रमकाणाम्
सप्तमी
क्रमके
क्रमकयोः
क्रमकेषु
 
एक
द्वि
बहु
प्रथमा
क्रमकः
क्रमकौ
क्रमकाः
सम्बोधन
क्रमक
क्रमकौ
क्रमकाः
द्वितीया
क्रमकम्
क्रमकौ
क्रमकान्
तृतीया
क्रमकेण
क्रमकाभ्याम्
क्रमकैः
चतुर्थी
क्रमकाय
क्रमकाभ्याम्
क्रमकेभ्यः
पञ्चमी
क्रमकात् / क्रमकाद्
क्रमकाभ्याम्
क्रमकेभ्यः
षष्ठी
क्रमकस्य
क्रमकयोः
क्रमकाणाम्
सप्तमी
क्रमके
क्रमकयोः
क्रमकेषु


अन्याः