क्रन्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्द्यः
क्रन्द्यौ
क्रन्द्याः
सम्बोधन
क्रन्द्य
क्रन्द्यौ
क्रन्द्याः
द्वितीया
क्रन्द्यम्
क्रन्द्यौ
क्रन्द्यान्
तृतीया
क्रन्द्येन
क्रन्द्याभ्याम्
क्रन्द्यैः
चतुर्थी
क्रन्द्याय
क्रन्द्याभ्याम्
क्रन्द्येभ्यः
पञ्चमी
क्रन्द्यात् / क्रन्द्याद्
क्रन्द्याभ्याम्
क्रन्द्येभ्यः
षष्ठी
क्रन्द्यस्य
क्रन्द्ययोः
क्रन्द्यानाम्
सप्तमी
क्रन्द्ये
क्रन्द्ययोः
क्रन्द्येषु
 
एक
द्वि
बहु
प्रथमा
क्रन्द्यः
क्रन्द्यौ
क्रन्द्याः
सम्बोधन
क्रन्द्य
क्रन्द्यौ
क्रन्द्याः
द्वितीया
क्रन्द्यम्
क्रन्द्यौ
क्रन्द्यान्
तृतीया
क्रन्द्येन
क्रन्द्याभ्याम्
क्रन्द्यैः
चतुर्थी
क्रन्द्याय
क्रन्द्याभ्याम्
क्रन्द्येभ्यः
पञ्चमी
क्रन्द्यात् / क्रन्द्याद्
क्रन्द्याभ्याम्
क्रन्द्येभ्यः
षष्ठी
क्रन्द्यस्य
क्रन्द्ययोः
क्रन्द्यानाम्
सप्तमी
क्रन्द्ये
क्रन्द्ययोः
क्रन्द्येषु


अन्याः