क्रन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दितः
क्रन्दितौ
क्रन्दिताः
सम्बोधन
क्रन्दित
क्रन्दितौ
क्रन्दिताः
द्वितीया
क्रन्दितम्
क्रन्दितौ
क्रन्दितान्
तृतीया
क्रन्दितेन
क्रन्दिताभ्याम्
क्रन्दितैः
चतुर्थी
क्रन्दिताय
क्रन्दिताभ्याम्
क्रन्दितेभ्यः
पञ्चमी
क्रन्दितात् / क्रन्दिताद्
क्रन्दिताभ्याम्
क्रन्दितेभ्यः
षष्ठी
क्रन्दितस्य
क्रन्दितयोः
क्रन्दितानाम्
सप्तमी
क्रन्दिते
क्रन्दितयोः
क्रन्दितेषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दितः
क्रन्दितौ
क्रन्दिताः
सम्बोधन
क्रन्दित
क्रन्दितौ
क्रन्दिताः
द्वितीया
क्रन्दितम्
क्रन्दितौ
क्रन्दितान्
तृतीया
क्रन्दितेन
क्रन्दिताभ्याम्
क्रन्दितैः
चतुर्थी
क्रन्दिताय
क्रन्दिताभ्याम्
क्रन्दितेभ्यः
पञ्चमी
क्रन्दितात् / क्रन्दिताद्
क्रन्दिताभ्याम्
क्रन्दितेभ्यः
षष्ठी
क्रन्दितस्य
क्रन्दितयोः
क्रन्दितानाम्
सप्तमी
क्रन्दिते
क्रन्दितयोः
क्रन्दितेषु


अन्याः