क्रन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दितव्यः
क्रन्दितव्यौ
क्रन्दितव्याः
सम्बोधन
क्रन्दितव्य
क्रन्दितव्यौ
क्रन्दितव्याः
द्वितीया
क्रन्दितव्यम्
क्रन्दितव्यौ
क्रन्दितव्यान्
तृतीया
क्रन्दितव्येन
क्रन्दितव्याभ्याम्
क्रन्दितव्यैः
चतुर्थी
क्रन्दितव्याय
क्रन्दितव्याभ्याम्
क्रन्दितव्येभ्यः
पञ्चमी
क्रन्दितव्यात् / क्रन्दितव्याद्
क्रन्दितव्याभ्याम्
क्रन्दितव्येभ्यः
षष्ठी
क्रन्दितव्यस्य
क्रन्दितव्ययोः
क्रन्दितव्यानाम्
सप्तमी
क्रन्दितव्ये
क्रन्दितव्ययोः
क्रन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दितव्यः
क्रन्दितव्यौ
क्रन्दितव्याः
सम्बोधन
क्रन्दितव्य
क्रन्दितव्यौ
क्रन्दितव्याः
द्वितीया
क्रन्दितव्यम्
क्रन्दितव्यौ
क्रन्दितव्यान्
तृतीया
क्रन्दितव्येन
क्रन्दितव्याभ्याम्
क्रन्दितव्यैः
चतुर्थी
क्रन्दितव्याय
क्रन्दितव्याभ्याम्
क्रन्दितव्येभ्यः
पञ्चमी
क्रन्दितव्यात् / क्रन्दितव्याद्
क्रन्दितव्याभ्याम्
क्रन्दितव्येभ्यः
षष्ठी
क्रन्दितव्यस्य
क्रन्दितव्ययोः
क्रन्दितव्यानाम्
सप्तमी
क्रन्दितव्ये
क्रन्दितव्ययोः
क्रन्दितव्येषु


अन्याः