क्रन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दनीयः
क्रन्दनीयौ
क्रन्दनीयाः
सम्बोधन
क्रन्दनीय
क्रन्दनीयौ
क्रन्दनीयाः
द्वितीया
क्रन्दनीयम्
क्रन्दनीयौ
क्रन्दनीयान्
तृतीया
क्रन्दनीयेन
क्रन्दनीयाभ्याम्
क्रन्दनीयैः
चतुर्थी
क्रन्दनीयाय
क्रन्दनीयाभ्याम्
क्रन्दनीयेभ्यः
पञ्चमी
क्रन्दनीयात् / क्रन्दनीयाद्
क्रन्दनीयाभ्याम्
क्रन्दनीयेभ्यः
षष्ठी
क्रन्दनीयस्य
क्रन्दनीययोः
क्रन्दनीयानाम्
सप्तमी
क्रन्दनीये
क्रन्दनीययोः
क्रन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दनीयः
क्रन्दनीयौ
क्रन्दनीयाः
सम्बोधन
क्रन्दनीय
क्रन्दनीयौ
क्रन्दनीयाः
द्वितीया
क्रन्दनीयम्
क्रन्दनीयौ
क्रन्दनीयान्
तृतीया
क्रन्दनीयेन
क्रन्दनीयाभ्याम्
क्रन्दनीयैः
चतुर्थी
क्रन्दनीयाय
क्रन्दनीयाभ्याम्
क्रन्दनीयेभ्यः
पञ्चमी
क्रन्दनीयात् / क्रन्दनीयाद्
क्रन्दनीयाभ्याम्
क्रन्दनीयेभ्यः
षष्ठी
क्रन्दनीयस्य
क्रन्दनीययोः
क्रन्दनीयानाम्
सप्तमी
क्रन्दनीये
क्रन्दनीययोः
क्रन्दनीयेषु


अन्याः