क्रदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रदितः
क्रदितौ
क्रदिताः
सम्बोधन
क्रदित
क्रदितौ
क्रदिताः
द्वितीया
क्रदितम्
क्रदितौ
क्रदितान्
तृतीया
क्रदितेन
क्रदिताभ्याम्
क्रदितैः
चतुर्थी
क्रदिताय
क्रदिताभ्याम्
क्रदितेभ्यः
पञ्चमी
क्रदितात् / क्रदिताद्
क्रदिताभ्याम्
क्रदितेभ्यः
षष्ठी
क्रदितस्य
क्रदितयोः
क्रदितानाम्
सप्तमी
क्रदिते
क्रदितयोः
क्रदितेषु
 
एक
द्वि
बहु
प्रथमा
क्रदितः
क्रदितौ
क्रदिताः
सम्बोधन
क्रदित
क्रदितौ
क्रदिताः
द्वितीया
क्रदितम्
क्रदितौ
क्रदितान्
तृतीया
क्रदितेन
क्रदिताभ्याम्
क्रदितैः
चतुर्थी
क्रदिताय
क्रदिताभ्याम्
क्रदितेभ्यः
पञ्चमी
क्रदितात् / क्रदिताद्
क्रदिताभ्याम्
क्रदितेभ्यः
षष्ठी
क्रदितस्य
क्रदितयोः
क्रदितानाम्
सप्तमी
क्रदिते
क्रदितयोः
क्रदितेषु


अन्याः