क्रथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रथितः
क्रथितौ
क्रथिताः
सम्बोधन
क्रथित
क्रथितौ
क्रथिताः
द्वितीया
क्रथितम्
क्रथितौ
क्रथितान्
तृतीया
क्रथितेन
क्रथिताभ्याम्
क्रथितैः
चतुर्थी
क्रथिताय
क्रथिताभ्याम्
क्रथितेभ्यः
पञ्चमी
क्रथितात् / क्रथिताद्
क्रथिताभ्याम्
क्रथितेभ्यः
षष्ठी
क्रथितस्य
क्रथितयोः
क्रथितानाम्
सप्तमी
क्रथिते
क्रथितयोः
क्रथितेषु
 
एक
द्वि
बहु
प्रथमा
क्रथितः
क्रथितौ
क्रथिताः
सम्बोधन
क्रथित
क्रथितौ
क्रथिताः
द्वितीया
क्रथितम्
क्रथितौ
क्रथितान्
तृतीया
क्रथितेन
क्रथिताभ्याम्
क्रथितैः
चतुर्थी
क्रथिताय
क्रथिताभ्याम्
क्रथितेभ्यः
पञ्चमी
क्रथितात् / क्रथिताद्
क्रथिताभ्याम्
क्रथितेभ्यः
षष्ठी
क्रथितस्य
क्रथितयोः
क्रथितानाम्
सप्तमी
क्रथिते
क्रथितयोः
क्रथितेषु


अन्याः