क्रथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रथकः
क्रथकौ
क्रथकाः
सम्बोधन
क्रथक
क्रथकौ
क्रथकाः
द्वितीया
क्रथकम्
क्रथकौ
क्रथकान्
तृतीया
क्रथकेन
क्रथकाभ्याम्
क्रथकैः
चतुर्थी
क्रथकाय
क्रथकाभ्याम्
क्रथकेभ्यः
पञ्चमी
क्रथकात् / क्रथकाद्
क्रथकाभ्याम्
क्रथकेभ्यः
षष्ठी
क्रथकस्य
क्रथकयोः
क्रथकानाम्
सप्तमी
क्रथके
क्रथकयोः
क्रथकेषु
 
एक
द्वि
बहु
प्रथमा
क्रथकः
क्रथकौ
क्रथकाः
सम्बोधन
क्रथक
क्रथकौ
क्रथकाः
द्वितीया
क्रथकम्
क्रथकौ
क्रथकान्
तृतीया
क्रथकेन
क्रथकाभ्याम्
क्रथकैः
चतुर्थी
क्रथकाय
क्रथकाभ्याम्
क्रथकेभ्यः
पञ्चमी
क्रथकात् / क्रथकाद्
क्रथकाभ्याम्
क्रथकेभ्यः
षष्ठी
क्रथकस्य
क्रथकयोः
क्रथकानाम्
सप्तमी
क्रथके
क्रथकयोः
क्रथकेषु


अन्याः