क्मर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्मरः
क्मरौ
क्मराः
सम्बोधन
क्मर
क्मरौ
क्मराः
द्वितीया
क्मरम्
क्मरौ
क्मरान्
तृतीया
क्मरेण
क्मराभ्याम्
क्मरैः
चतुर्थी
क्मराय
क्मराभ्याम्
क्मरेभ्यः
पञ्चमी
क्मरात् / क्मराद्
क्मराभ्याम्
क्मरेभ्यः
षष्ठी
क्मरस्य
क्मरयोः
क्मराणाम्
सप्तमी
क्मरे
क्मरयोः
क्मरेषु
 
एक
द्वि
बहु
प्रथमा
क्मरः
क्मरौ
क्मराः
सम्बोधन
क्मर
क्मरौ
क्मराः
द्वितीया
क्मरम्
क्मरौ
क्मरान्
तृतीया
क्मरेण
क्मराभ्याम्
क्मरैः
चतुर्थी
क्मराय
क्मराभ्याम्
क्मरेभ्यः
पञ्चमी
क्मरात् / क्मराद्
क्मराभ्याम्
क्मरेभ्यः
षष्ठी
क्मरस्य
क्मरयोः
क्मराणाम्
सप्तमी
क्मरे
क्मरयोः
क्मरेषु


अन्याः