क्नूय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूय्यः
क्नूय्यौ
क्नूय्याः
सम्बोधन
क्नूय्य
क्नूय्यौ
क्नूय्याः
द्वितीया
क्नूय्यम्
क्नूय्यौ
क्नूय्यान्
तृतीया
क्नूय्येन
क्नूय्याभ्याम्
क्नूय्यैः
चतुर्थी
क्नूय्याय
क्नूय्याभ्याम्
क्नूय्येभ्यः
पञ्चमी
क्नूय्यात् / क्नूय्याद्
क्नूय्याभ्याम्
क्नूय्येभ्यः
षष्ठी
क्नूय्यस्य
क्नूय्ययोः
क्नूय्यानाम्
सप्तमी
क्नूय्ये
क्नूय्ययोः
क्नूय्येषु
 
एक
द्वि
बहु
प्रथमा
क्नूय्यः
क्नूय्यौ
क्नूय्याः
सम्बोधन
क्नूय्य
क्नूय्यौ
क्नूय्याः
द्वितीया
क्नूय्यम्
क्नूय्यौ
क्नूय्यान्
तृतीया
क्नूय्येन
क्नूय्याभ्याम्
क्नूय्यैः
चतुर्थी
क्नूय्याय
क्नूय्याभ्याम्
क्नूय्येभ्यः
पञ्चमी
क्नूय्यात् / क्नूय्याद्
क्नूय्याभ्याम्
क्नूय्येभ्यः
षष्ठी
क्नूय्यस्य
क्नूय्ययोः
क्नूय्यानाम्
सप्तमी
क्नूय्ये
क्नूय्ययोः
क्नूय्येषु


अन्याः