क्नूयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूयितव्यः
क्नूयितव्यौ
क्नूयितव्याः
सम्बोधन
क्नूयितव्य
क्नूयितव्यौ
क्नूयितव्याः
द्वितीया
क्नूयितव्यम्
क्नूयितव्यौ
क्नूयितव्यान्
तृतीया
क्नूयितव्येन
क्नूयितव्याभ्याम्
क्नूयितव्यैः
चतुर्थी
क्नूयितव्याय
क्नूयितव्याभ्याम्
क्नूयितव्येभ्यः
पञ्चमी
क्नूयितव्यात् / क्नूयितव्याद्
क्नूयितव्याभ्याम्
क्नूयितव्येभ्यः
षष्ठी
क्नूयितव्यस्य
क्नूयितव्ययोः
क्नूयितव्यानाम्
सप्तमी
क्नूयितव्ये
क्नूयितव्ययोः
क्नूयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नूयितव्यः
क्नूयितव्यौ
क्नूयितव्याः
सम्बोधन
क्नूयितव्य
क्नूयितव्यौ
क्नूयितव्याः
द्वितीया
क्नूयितव्यम्
क्नूयितव्यौ
क्नूयितव्यान्
तृतीया
क्नूयितव्येन
क्नूयितव्याभ्याम्
क्नूयितव्यैः
चतुर्थी
क्नूयितव्याय
क्नूयितव्याभ्याम्
क्नूयितव्येभ्यः
पञ्चमी
क्नूयितव्यात् / क्नूयितव्याद्
क्नूयितव्याभ्याम्
क्नूयितव्येभ्यः
षष्ठी
क्नूयितव्यस्य
क्नूयितव्ययोः
क्नूयितव्यानाम्
सप्तमी
क्नूयितव्ये
क्नूयितव्ययोः
क्नूयितव्येषु


अन्याः