क्नूयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूयमानः
क्नूयमानौ
क्नूयमानाः
सम्बोधन
क्नूयमान
क्नूयमानौ
क्नूयमानाः
द्वितीया
क्नूयमानम्
क्नूयमानौ
क्नूयमानान्
तृतीया
क्नूयमानेन
क्नूयमानाभ्याम्
क्नूयमानैः
चतुर्थी
क्नूयमानाय
क्नूयमानाभ्याम्
क्नूयमानेभ्यः
पञ्चमी
क्नूयमानात् / क्नूयमानाद्
क्नूयमानाभ्याम्
क्नूयमानेभ्यः
षष्ठी
क्नूयमानस्य
क्नूयमानयोः
क्नूयमानानाम्
सप्तमी
क्नूयमाने
क्नूयमानयोः
क्नूयमानेषु
 
एक
द्वि
बहु
प्रथमा
क्नूयमानः
क्नूयमानौ
क्नूयमानाः
सम्बोधन
क्नूयमान
क्नूयमानौ
क्नूयमानाः
द्वितीया
क्नूयमानम्
क्नूयमानौ
क्नूयमानान्
तृतीया
क्नूयमानेन
क्नूयमानाभ्याम्
क्नूयमानैः
चतुर्थी
क्नूयमानाय
क्नूयमानाभ्याम्
क्नूयमानेभ्यः
पञ्चमी
क्नूयमानात् / क्नूयमानाद्
क्नूयमानाभ्याम्
क्नूयमानेभ्यः
षष्ठी
क्नूयमानस्य
क्नूयमानयोः
क्नूयमानानाम्
सप्तमी
क्नूयमाने
क्नूयमानयोः
क्नूयमानेषु


अन्याः