क्नूयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूयनीयः
क्नूयनीयौ
क्नूयनीयाः
सम्बोधन
क्नूयनीय
क्नूयनीयौ
क्नूयनीयाः
द्वितीया
क्नूयनीयम्
क्नूयनीयौ
क्नूयनीयान्
तृतीया
क्नूयनीयेन
क्नूयनीयाभ्याम्
क्नूयनीयैः
चतुर्थी
क्नूयनीयाय
क्नूयनीयाभ्याम्
क्नूयनीयेभ्यः
पञ्चमी
क्नूयनीयात् / क्नूयनीयाद्
क्नूयनीयाभ्याम्
क्नूयनीयेभ्यः
षष्ठी
क्नूयनीयस्य
क्नूयनीययोः
क्नूयनीयानाम्
सप्तमी
क्नूयनीये
क्नूयनीययोः
क्नूयनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्नूयनीयः
क्नूयनीयौ
क्नूयनीयाः
सम्बोधन
क्नूयनीय
क्नूयनीयौ
क्नूयनीयाः
द्वितीया
क्नूयनीयम्
क्नूयनीयौ
क्नूयनीयान्
तृतीया
क्नूयनीयेन
क्नूयनीयाभ्याम्
क्नूयनीयैः
चतुर्थी
क्नूयनीयाय
क्नूयनीयाभ्याम्
क्नूयनीयेभ्यः
पञ्चमी
क्नूयनीयात् / क्नूयनीयाद्
क्नूयनीयाभ्याम्
क्नूयनीयेभ्यः
षष्ठी
क्नूयनीयस्य
क्नूयनीययोः
क्नूयनीयानाम्
सप्तमी
क्नूयनीये
क्नूयनीययोः
क्नूयनीयेषु


अन्याः