क्नास्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नास्यः
क्नास्यौ
क्नास्याः
सम्बोधन
क्नास्य
क्नास्यौ
क्नास्याः
द्वितीया
क्नास्यम्
क्नास्यौ
क्नास्यान्
तृतीया
क्नास्येन
क्नास्याभ्याम्
क्नास्यैः
चतुर्थी
क्नास्याय
क्नास्याभ्याम्
क्नास्येभ्यः
पञ्चमी
क्नास्यात् / क्नास्याद्
क्नास्याभ्याम्
क्नास्येभ्यः
षष्ठी
क्नास्यस्य
क्नास्ययोः
क्नास्यानाम्
सप्तमी
क्नास्ये
क्नास्ययोः
क्नास्येषु
 
एक
द्वि
बहु
प्रथमा
क्नास्यः
क्नास्यौ
क्नास्याः
सम्बोधन
क्नास्य
क्नास्यौ
क्नास्याः
द्वितीया
क्नास्यम्
क्नास्यौ
क्नास्यान्
तृतीया
क्नास्येन
क्नास्याभ्याम्
क्नास्यैः
चतुर्थी
क्नास्याय
क्नास्याभ्याम्
क्नास्येभ्यः
पञ्चमी
क्नास्यात् / क्नास्याद्
क्नास्याभ्याम्
क्नास्येभ्यः
षष्ठी
क्नास्यस्य
क्नास्ययोः
क्नास्यानाम्
सप्तमी
क्नास्ये
क्नास्ययोः
क्नास्येषु


अन्याः