क्नाथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नाथ्यः
क्नाथ्यौ
क्नाथ्याः
सम्बोधन
क्नाथ्य
क्नाथ्यौ
क्नाथ्याः
द्वितीया
क्नाथ्यम्
क्नाथ्यौ
क्नाथ्यान्
तृतीया
क्नाथ्येन
क्नाथ्याभ्याम्
क्नाथ्यैः
चतुर्थी
क्नाथ्याय
क्नाथ्याभ्याम्
क्नाथ्येभ्यः
पञ्चमी
क्नाथ्यात् / क्नाथ्याद्
क्नाथ्याभ्याम्
क्नाथ्येभ्यः
षष्ठी
क्नाथ्यस्य
क्नाथ्ययोः
क्नाथ्यानाम्
सप्तमी
क्नाथ्ये
क्नाथ्ययोः
क्नाथ्येषु
 
एक
द्वि
बहु
प्रथमा
क्नाथ्यः
क्नाथ्यौ
क्नाथ्याः
सम्बोधन
क्नाथ्य
क्नाथ्यौ
क्नाथ्याः
द्वितीया
क्नाथ्यम्
क्नाथ्यौ
क्नाथ्यान्
तृतीया
क्नाथ्येन
क्नाथ्याभ्याम्
क्नाथ्यैः
चतुर्थी
क्नाथ्याय
क्नाथ्याभ्याम्
क्नाथ्येभ्यः
पञ्चमी
क्नाथ्यात् / क्नाथ्याद्
क्नाथ्याभ्याम्
क्नाथ्येभ्यः
षष्ठी
क्नाथ्यस्य
क्नाथ्ययोः
क्नाथ्यानाम्
सप्तमी
क्नाथ्ये
क्नाथ्ययोः
क्नाथ्येषु


अन्याः