क्नस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नसः
क्नसौ
क्नसाः
सम्बोधन
क्नस
क्नसौ
क्नसाः
द्वितीया
क्नसम्
क्नसौ
क्नसान्
तृतीया
क्नसेन
क्नसाभ्याम्
क्नसैः
चतुर्थी
क्नसाय
क्नसाभ्याम्
क्नसेभ्यः
पञ्चमी
क्नसात् / क्नसाद्
क्नसाभ्याम्
क्नसेभ्यः
षष्ठी
क्नसस्य
क्नसयोः
क्नसानाम्
सप्तमी
क्नसे
क्नसयोः
क्नसेषु
 
एक
द्वि
बहु
प्रथमा
क्नसः
क्नसौ
क्नसाः
सम्बोधन
क्नस
क्नसौ
क्नसाः
द्वितीया
क्नसम्
क्नसौ
क्नसान्
तृतीया
क्नसेन
क्नसाभ्याम्
क्नसैः
चतुर्थी
क्नसाय
क्नसाभ्याम्
क्नसेभ्यः
पञ्चमी
क्नसात् / क्नसाद्
क्नसाभ्याम्
क्नसेभ्यः
षष्ठी
क्नसस्य
क्नसयोः
क्नसानाम्
सप्तमी
क्नसे
क्नसयोः
क्नसेषु


अन्याः