क्नस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नस्तः
क्नस्तौ
क्नस्ताः
सम्बोधन
क्नस्त
क्नस्तौ
क्नस्ताः
द्वितीया
क्नस्तम्
क्नस्तौ
क्नस्तान्
तृतीया
क्नस्तेन
क्नस्ताभ्याम्
क्नस्तैः
चतुर्थी
क्नस्ताय
क्नस्ताभ्याम्
क्नस्तेभ्यः
पञ्चमी
क्नस्तात् / क्नस्ताद्
क्नस्ताभ्याम्
क्नस्तेभ्यः
षष्ठी
क्नस्तस्य
क्नस्तयोः
क्नस्तानाम्
सप्तमी
क्नस्ते
क्नस्तयोः
क्नस्तेषु
 
एक
द्वि
बहु
प्रथमा
क्नस्तः
क्नस्तौ
क्नस्ताः
सम्बोधन
क्नस्त
क्नस्तौ
क्नस्ताः
द्वितीया
क्नस्तम्
क्नस्तौ
क्नस्तान्
तृतीया
क्नस्तेन
क्नस्ताभ्याम्
क्नस्तैः
चतुर्थी
क्नस्ताय
क्नस्ताभ्याम्
क्नस्तेभ्यः
पञ्चमी
क्नस्तात् / क्नस्ताद्
क्नस्ताभ्याम्
क्नस्तेभ्यः
षष्ठी
क्नस्तस्य
क्नस्तयोः
क्नस्तानाम्
सप्तमी
क्नस्ते
क्नस्तयोः
क्नस्तेषु


अन्याः