क्नव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नवः
क्नवौ
क्नवाः
सम्बोधन
क्नव
क्नवौ
क्नवाः
द्वितीया
क्नवम्
क्नवौ
क्नवान्
तृतीया
क्नवेन
क्नवाभ्याम्
क्नवैः
चतुर्थी
क्नवाय
क्नवाभ्याम्
क्नवेभ्यः
पञ्चमी
क्नवात् / क्नवाद्
क्नवाभ्याम्
क्नवेभ्यः
षष्ठी
क्नवस्य
क्नवयोः
क्नवानाम्
सप्तमी
क्नवे
क्नवयोः
क्नवेषु
 
एक
द्वि
बहु
प्रथमा
क्नवः
क्नवौ
क्नवाः
सम्बोधन
क्नव
क्नवौ
क्नवाः
द्वितीया
क्नवम्
क्नवौ
क्नवान्
तृतीया
क्नवेन
क्नवाभ्याम्
क्नवैः
चतुर्थी
क्नवाय
क्नवाभ्याम्
क्नवेभ्यः
पञ्चमी
क्नवात् / क्नवाद्
क्नवाभ्याम्
क्नवेभ्यः
षष्ठी
क्नवस्य
क्नवयोः
क्नवानाम्
सप्तमी
क्नवे
क्नवयोः
क्नवेषु


अन्याः